[Back to Lesson 7]
देवि – "lady, goddess"
स्त्रीलिङ्ग
(feminine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
देवी देव्यौ देव्यः
द्वितीया
(accusative)
देवीम् देव्यौ देवीः
तृतीया
(instrumental)
देव्या देवीभ्याम् देवीभिः
चतुर्थी
(dative)
देव्यै देवीभ्याम् देवीभ्यः
पञ्चमी
(ablative)
देव्याः देवीभ्याम् देवीभ्यः
षष्ठी
(genitive)
देव्याः देव्योः देवीनाम्
सप्तमी
(locative)
देव्याम् देव्योः देवीषु
सम्भोधन
(vocative)
देवि देव्यौ देव्यः