[Back to Lesson 4]
वद् – "speak"
परस्मैपद
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथम°
(3rd person)
वदति
-ति
वदतः
-तः
वदन्ति
-अन्ति
मध्यम°
(2nd person)
वदसि
-सि
वदथः
-थः
वदथ
-थ
उत्तम°
(1st person)
वदामि
-मि
वदावः
-वः
वदामः
-मः
भाष् – "speak"
आत्मनेपद
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथम°
(3rd person)
भाषते
-ते
भाषेते
-आते
भाषन्ते
-अन्ते
मध्यम°
(2nd person)
भाषसे
-से
भाषेथे
-आथे
भाषध्वे
-ध्वे
उत्तम°
(1st person)
भाषे
-ए
भाषावहे
-वहे
भाषामहे
-महे