[Back to Lesson 4]
अस्मत् – "me, I"
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
अहम् आवाम् वयम्
द्वितीया
(accusative)
माम् (मा) आवाम् अस्मान् (नः)
तृतीया
(instrumental)
मया आवाभ्याम् अस्माभिः
चतुर्थी
(dative)
मह्यम् (मे) आवाभ्याम् अस्मभ्यम् (नः)
पञ्चमी
(ablative)
मत् आवाभ्याम् अस्मत्
षष्ठी
(genitive)
मम (मे) आवयोः अस्माकम् (नः)
सप्तमी
(locative)
मयि आवयोः अस्मासु
युष्मत् – "you"
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
त्वम् युवाम् यूयम्
द्वितीया
(accusative)
त्वाम् (त्वा) युवाम् युष्मान् (वः)
तृतीया
(instrumental)
त्वया युवाभ्याम् युष्माभिः
चतुर्थी
(dative)
तुभ्यम् (ते) युवाभ्याम् युष्मभ्यम् (वः)
पञ्चमी
(ablative)
त्वत् युवाभ्याम् युष्मत्
षष्ठी
(genitive)
तव (ते) युवयोः युष्माकम् (वः)
सप्तमी
(locative)
त्वयि युवयोः युष्मासु