[Back to Lesson 4]
पुरुष – "man"
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
पुरुषः पुरुषौ पुरुषाः
द्वितीया
(accusative)
पुरुषम् पुरुषौ पुरुषान्
तृतीया
(instrumental)
पुरुषेण पुरुषाभ्याम् पुरुषैः
चतुर्थी
(dative)
पुरुषाय पुरुषाभ्याम् पुरुषेभ्यः
पञ्चमी
(ablative)
पुरुषात् पुरुषाभ्याम् पुरुषेभ्यः
षष्ठी
(genitive)
पुरुषस्य पुरुषयोः पुरुषाणाम्
सप्तमी
(locative)
पुरुषे पुरुषयोः पुरुषेषु
सम्बोधन
(vocative)
पुरुष पुरुषौ पुरुषाः
पुस्तक – "book"
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
पुस्तकम् पुस्तके पुस्तकानि
द्वितीया
(accusative)
पुस्तकम् पुस्तके पुस्तकानि
तृतीया
(instrumental)
पुस्तकेन पुस्तकाभ्याम् पुस्तकैः
चतुर्थी
(dative)
पुस्तकाय पुस्तकाभ्याम् पुस्तकेभ्यः
पञ्चमी
(ablative)
पुस्तकात् पुस्तकाभ्याम् पुस्तकेभ्यः
षष्ठी
(genitive)
पुस्तकस्य पुस्तकयोः पुस्तकानाम्
सप्तमी
(locative)
पुस्तके पुस्तकयोः पुस्तकेषु
सम्बोधन
(vocative)
पुस्तक पुस्तके पुस्तकानि