[Back to Lesson 12]
योगिन् – "yogi"
पुंलिङ्ग
(masculine)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
योगी योगिनौ योगिनः
द्वितीया
(accusative)
योगिनम् योगिनौ योगिनः
तृतीया
(instrumental)
योगिना योगिभ्याम् योगिभिः
चतुर्थी
(dative)
योगिने योगिभ्याम् योगिभ्यः
पञ्चमी
(ablative)
योगिनः योगिभ्याम् योगिभ्यः
षष्ठी
(genitive)
योगिनः योगिनोः योगिनाम्
सप्तमी
(locative)
योगिनि योगिनोः योगिषु
सम्भोधन
(vocative)
योगिन् योगिनौ योगिनः
रूपिन् – "possessed of form"
नपुंसकलिङ्ग
(neuter)
एक°
(singular)
द्वि°
(dual)
बहु°
(plural)
प्रथमा
(nominative)
रूपि रूपिणी रूपीणि
द्वितीया
(accusative)
रूपि रूपिणी रूपीणि
तृतीया
(instrumental)
रूपिना रूपिभ्याम् रूपिभिः
चतुर्थी
(dative)
रूपिने रूपिभ्याम् रूपिभ्यः
पञ्चमी
(ablative)
रूपिनः रूपिभ्याम् रूपिभ्यः
षष्ठी
(genitive)
रूपिनः रूपिनोः रूपिनाम्
सप्तमी
(locative)
रूपिनि रूपिनोः रूपिषु
सम्भोधन
(vocative)
रूपि रूपिणी रूपीणि